A 428-12 Grahagaṇita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/12
Title: Grahagaṇita
Dimensions: 40.5 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2948
Remarks:


Reel No. A 428-12 Inventory No. 39793

Title Grahagaṇita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 40.5 x 10.5 cm

Folios 6

Lines per Folio 5–6

Foliation figures in the both middle margin on the verso marginal title: grahagaṇi is above the left foliation

Place of Deposit NAK

Accession No. 5/2948

Manuscript Features

Available fols. 1r-7r

Excerpts

Beginning

–rāścana karttavyaḥ || ||

taṃ śuddhamāsapiṇḍaṃ. tristhāne datvā. karaśikhihṛte

madhyasthe ʼdhaḥsthāt. ṣaḍbhāgair labdhaṃ viśodhyaḥṃ (!) |

bhāgaśeṣo yadi syāt tato pi. ṣaḍbhāgalabdhaṃ viśo(2)dhyaṃ |

tatrādhaḥthāt triṃśan miśrāt ṣaṣṭhibhāgairlabdhaṃ, mūrddhni, dvimiśre paveśyaṃ | bhāgaśeṣo daṇḍapiṇḍaḥ syāt | (fol. 2r1–2)

End

ṛtuśara(5)śaravedāvedadṛg dakṣamūlāt | 

dviyugaśararasāṣṭau trīṇi śaureḥ padāni | | 

ślokārddhaṃ | 

tathā maṃdasūryaṃ | dvisthāne kṛtvā | ekaṃ budhavāre śukravāre ca śodhayet | tataḥ śodhitasye(6)tyādi | abhuktānītyaṃtaraṃ maṃgaloktaṃ kṛtvā 'paśvamandasūre deyāni deyāni vā | evaṃ sa eva budhabhogaḥ | śukrabhogaś ca bhavati | bhūyobhūyas tithitasmāt (!) mandanamgaśivādbhayaḥ |– (fol. 7r4–6)

Colophon

Microfilm Details

Reel No. A 428/12

Date of Filming 05-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 19-12-2005

Bibliography